Top latest Five bhairav kavach Urban news

Wiki Article

कृपां कुरु जगन्नाथ वद वेदविदां वर ॥ २॥

वाद्यम् वाद्यप्रियः पातु भैरवो नित्यसम्पदा ॥

वायव्यां मे कपाली च नित्यं पायात् सुरेश्वरः

सरकारी कामो में सफलता प्राप्त होती है।



೧೨



ॐ पातु नित्यं शिरसि पातु ह्रीं कण्ठदेशके ॥ १०॥

ಅನೇನ ಕವಚೇಶೇನ ರಕ್ಷಾಂ ಕೃತ್ವಾ ದ್ವಿಜೋತ್ತಮಃ

पातु मां बटुको देवो भैरवः सर्वकर्मसु





पातु मां बटुको देवो भैरवः सर्वकर्मसु bhairav kavach ॥ 

डाकिनी पुत्रकः पातु पुत्रान् में सर्वतः प्रभुः

Report this wiki page